पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

बलिनं राजवदनं नृपं चावेत्य निर्वलम् ।
आभ्यन्तराञ्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥ २९६२ ॥
छिद्रान्तराणि सुलभानि सदैव हन्त
पातालरन्ध्रसरणेरिव दण्डनीतेः ।
वह्वीभवन्प्रसरमन्तरसंप्रविष्टो
यात्यप्रतर्क्यनियमात्पतनं भजेद्वा ॥ २९६३ ॥
भोगत्यागोर्जितो राज्ञा क्षीणार्थोसौ व्रजेदितः ।
उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ २९६४ ॥
तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः ।
२५७
युक्त्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ २९६५ ॥
संधि पदे पदे बवा सार्धं बलहरादिभिः ।
कुर्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ २९६६ ॥
शश्वद्विवर्तमानस्य राजकार्यस्य नावधिम् ।
अरघट्टघटीयन्त्र गुणस्येवाससाद सः ॥ २९६७ ॥
तस्य चक्र इवोन्द्रान्ते कर्तव्ये तैक्ष्ण्यभागपि ।
भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ २९६८ ॥
नीतराजद्वयोव्यग्रः शेषस्यैकस्य विग्रहे ।
चतुरङ्ग इव क्रीडन्विवशोभूद्विशांपतिः ॥ २९६९ ॥
बद्धलक्ष्यः प्रदानार्थं ततश्च च्छद्मना परान् ।
भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ २९७० ॥
दस्युषूद्यतसङ्गेषु शीतापायप्रतीक्षिषु ।
नागाद्वलहरः स्वेषामुन्मूलनमशङ्कत ॥ २९७१ ॥
सामर्थ्याशिथिलामित्रो भावे सूत्रितविप्रिये ।
तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ २९७२ ॥

१ मित्रभावे इति स्यात् । ३३