पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ राजतरङ्गिणी

पितुर्मतेन बुद्ध्या वा स्वया तत्तद्विधित्सतः ।
सोसिसंधाय निर्यातः प्रापाथ विषयान्तरम् ॥ २९५० ॥
ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् ।
अनास्थोन्यलवन्येषु दिनाग्रामं पुनर्ययौ ॥ २९५१ ॥
द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरे क्षमः ।
चक्षुरोगेण भग्नाभियोगोकस्मायधीयत ॥ २९५२ ॥
भोजाय दातुमैच्छयो डामरस्ते सुते ददौ ।
पर्माण्डये गुल्हणाय राजजाय च निर्जितः ॥ २९५३ ॥
रोगोच्चण्डतया दण्डप्रयोगावसरे कृते ।
तत्र साम प्रयोज्यैव द्वारेशो विवशोविशत् ॥ २९५४ ॥
अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् ।
दुर्नामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ २९५५ ॥
तत्रामयाविन्येवात्तोद्रेकौ तमनुजं निजम् ।
चक्राते वसुधां दुःस्थामास्कन्दाद्यैरुपद्रवैः ॥ २९५६ ॥
त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् ।
नाग्रहीद्विग्रहैकाग्रः सान्त्वनामपि भूपतेः ॥ २९५७ ॥
षष्ठे निष्ठां गते रोगमने द्वारपतावपि ।
नियुक्तः क्ष्माभुजा धन्यो निरगात्तारमूलकम् ॥ २९५८ ।।
भोजच्युतोमुतोन्येषां बलिनां गोचरे पतेत् ।
प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां व्रजेत् ॥ २९५९ ॥
इति संचिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा |
क्ष्माभुजा मर्मसंरम्भो विदधे सोभियोगभाक् ॥ २९६० ॥
युग्मम् ॥
अज्ञातोदर्कवैषम्या दुर्नीतिः सा महीभुजाम् ।
व्यावृत्त्यावाधत च्छिन्नपुच्छाकृष्टेव पन्नगी ॥ २९६१ ॥