पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् ।
श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ २९३९ ॥
निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् ।
व्यरंसीत्संभ्रमान्नासौ चक्रे सजा॑स्तु वाजिनः ॥ २९४० ॥
त्रस्तोलंकारचक्रोथ दशग्राम्यग्रतो द्रुतम् ।
क्व राजपुत्र इत्येवं कथयित्वा पलायितः ॥ २९४१ ॥
उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् ।
आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ २९४२ ॥
अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् ।
भ्वःकर्तव्येष्वलंकारचको युद्धाय संदधे ॥ २९४३ ॥
दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् ।
ध्वान्तध्वस्तात्मनां तेषां तदाभूदुपकारकः ॥ २९४४ ॥
द्वाराधिपस्य क्षाम्यन्तः संधि भोजप्रतीक्षया ।
श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ २९४५ ॥
असंत्यजन्नपत्यादिबन्धं धीरोचलाश्रयात् ।
आजिं स भोजोलंकारचक्रेणामङ्गलावहम् ॥ २९४६ ॥

भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ २९४७ ॥
बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः
पाथोनिधेः प्रमथने वडवाग्निजन्मा |
आसाद्य मन्दरनगेन समागमं हि
न क्वापि पन्नगपतेः सुखसख्यमासीत् ॥ २९४८ ॥
क्षुत्पिपासाश्रमं हन्तुं प्राप्तः स्वविषयावनौ ।
अलंकारात्मजैर्भूयो बन्दुं भोजोभ्यलप्यत ॥ २९४९ ॥

●●●●●●●●●●● २५५