पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ राजतरङ्गिणी

आपानरभसक्षुभ्यद्रक्षःसंभ्रमदक्षिणम्

रणं जगाम गञ्जात्वमञ्जसास्रपरिस्रुतः ॥ २९२७ ॥
स तूलकूटमिव तत्कटकं विकटं द्विषाम् ।
किमन्यत्यैरयत्कापि प्रभञ्जन इवाञ्जसा ॥ २९२८ ॥
ग्रासाय गृध्रकङ्कादिपत्रिव्रातस्य तत्यजे ।
आनन्दवाडसूनुः स हत्वा तेनेषुणा रणे ॥ २९२९ ॥
भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तंत् ।
पकप्रधावत्ककरव्याधन्यायो व्यवर्धत ॥ २९३० ॥
अनुड्डयनसामर्थ्यः श्राम्यति ऋकरो यथा ।
धावन्पङ्के पतन्व्याधोप्यनुधावन्पथान्वहम् ॥ २९३१ ॥
प्रसङ्गे साहसस्यैवं भोजः क्लैब्यमगात्सदा ।
तत्प्राप्तुमिच्छुर्भूपोपि मतिमोहं मुहुर्मुहुः ॥ २९३२ ॥
युग्मम् ॥
दिनाग्रामस्थिते भोजे स राजवदनोप्यगात् ।
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ २९३३ ॥
डामरा भग्नसंघाता भूयः पूर्वाधिकां ततः ।
कन्थां ते ग्रथयामासुर्मुहुर्यो शौर्यशालिनः ॥ २९३४ ॥
ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् ।
अशक्यैराहवैर्यावत्तात्पर्यादुदवेजयन् ॥ २९३५ ॥
तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ ।
कृष्टोलंकारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ २९३६ ॥
तेषां परेद्युः पार्श्वे स यियासुरसकृद्यदा ।
हायाश्रमं श्रान्तसैन्यो द्वारेशोवुद्ध तं तदा ॥ २९३७ ॥
अजानन्निव तेषां स व्याजसंधिं निबद्धवान् ।
मिषात्कुतोष्यगात्तिर्यक्स्थितं संतारमूलकम् ॥ २९३८ ॥