पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५३ अष्टमस्तरङ्गः ।

प्रतापैर्नृपतेरित्थं विप्लव: शोषितोप्यभूत् ।
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्करः ॥ २९१५ ॥
दण्डार्हो राजवदनो दानेनाप्यायितो यतः ।
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ २९१६ ॥
उत्कोचपरिणामान्तं सोथ स्थापयति स्म तम् ।
दिनाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ २९१७ ॥
इत्येनमब्रवीच्छ्छ्रश्चेदायास्यो नानुगामिनः ।
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ २९१८ ॥
सोत्कम्पः साहसस्रोतःपातेनीयत नौरिव ।
त्रिल्लकेनापि स स्थैर्य नीतिरजुप्रसारणात् ॥ २९१९ ॥
व्यसनोल्लासवैवश्यं विशांपत्युर्व्यचिन्तयत् ।
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ २९२० ॥
अलंकारादिभिः स्वास्थ्ये स्थाप्यमानोपि मन्त्रिभिः ।
अत्यजन्नैव कौटिल्यमजितात्मेव दुर्ग्रहम् ॥ २९२१ ॥
गण्डं वैद्य इवापाकं तमवज्ञाय पार्थिवः ।
पक्कगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ २९२२ ॥
आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् ।
भोजमुक्तेत्यलंकारचक्रोगाद्विप्लवोद्यतः ॥ २९२३ ॥
तं जयानन्दवाडाख्यो दस्युरानन्दवाडजः ।
अन्वयुर्विक्रमोदग्राः परेपि क्रमराज्यजाः ॥ २९२४ ॥
अग्रस्थितो राजगृह्योलंकारः स्वल्पसैनिकः ।
वालुकासेतुकल्पस्तं जज्ञे सिन्धुरयैरिव ॥ २९२५ ।।
स तु राम...राद्याजिक्षोभसंभावनां विशाम् ।
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ २९२६ ॥