पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ राजतरङ्गिणी

अश्रद्धेयानुसंधान एव यान्तो यमान्तिकम् ।
जयराजोरिम वामुष्य प्रभावावेदकौ दिवि ॥ २९०३ ॥
तेन दिव्यानुभावेन निर्जयोपि जयो मम ।
पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ २९०४ ॥
अथायातः पुरे स्थित्वा कंचित्कालं निजेविशत् ।
यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम् ॥ २९०५ ॥
अबुद्धा भोजमायान्तं संधि तत्रैव वासरे।
सार्धं द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ २९०६ ॥
अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् ।
आदाय तावताभ्यर्ण प्राविक्षातां क्षमापतेः ॥ २९०७ ॥
अहंकाराद्विमोहाद्वा विमर्षेण बहिष्कृतौ ।
उपेक्षामक्षते भोजे भजते राजवीजिनि ॥ २९०८ ॥
आहूतस्तु हतोत्कण्ठाभाजापि प्रभुणासकृत् ।
अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ २९०९ ॥
प्रभोः पुरस्तात्कार्यान्ते तेन स्थातुमशक्यत ।
प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं नहि क्वचित् ॥ २९१० ॥
द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी ।
मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ २९११ ॥
मातृकुक्षिमिव स्वोर्वी तेनाजौ लोष्टकः कृतः ।
खाण्डवे खण्डितः सर्प इव गाण्डीविनाविशत् ॥ २९१२ ॥
भजंचतुष्कः संकोचं दुर्भेदं त्रिल्लकालयम् ।
स्वकायकर्परं दर्पोज्झितः कूर्म इवाविशत् ॥ २९१३ ॥
निःशेषीकृतकार्यः स शौर्येणैव महीपतेः ।
पार्श्वे पादनखज्योतिः पट्टबन्धातये ययौ ॥ २९१४ ॥

१. क्षतः इत्युचितम् ।