पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५१ अष्टमस्तरङ्गः ।

उत्साहादाहवस्थोपि स तथा गार्गिमग्रिमम् ।
आयान्तं च नृपानीकमु.... हान्न व्यचिन्तयत् ॥ २८९१ ॥
अकस्माद्विद्रुतदरद्वाजभोजादिवार्तया ।
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ २८९२ ॥
आडम्बरालम्बनस्य भेदेष्यच्छिन्नविग्रहः ।
यदयुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ २८९३ ॥
कालानुरोधात्संधित्स् धन्यद्वाराधिपावथ |
सोयोजयद्विलम्बेन भोजप्रत्यागमाशया ॥ २८९४ ॥
ततोलंकारचक्रः स नेतुं साल्हणिमाययौ ।
ज्ञातेयाद्दारदावेत्य प्रार्थितापरिपन्थिनीः ॥ २८९५ ॥
बुद्ध्वा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः ।
अग्रहीन्मार्गसेत्व निधनाद्यवसायिताम् ॥ २८९६ ॥
भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् ।
दरातुरं दरद्वाजसैन्यं तद्दैन्यमाययौ ॥ २८९७ ॥
व्यपोहन्तीव लहरीबाहुभिः कलहं सरित् ।
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्वलम् ॥ २८९८ ॥
हेपितः स्वावरोधैश्च सेप्यैश्च म्लेच्छपार्थिवैः ।
सैन्यैः कदनभीतैश्च विड्डसीहोथ तं जहौ ॥ २८९९ ॥
पुरःसरैर्भग्नसेतुपालैः पारं परं ततः ।
विद्रावितानि स प्राप भिन्दस्तूर्यरवैर्दिशः ॥ २९०० ॥
असामर्थ्य वरूथिन्या स्वस्य चार्थितसंधिना |
आनीतो विड्डुसीहेन दूतः प्रोक्तोथ भूपतेः ॥ २९०१ ॥
अमानुषानुभावेन तावत्तत्स्वामिना भवेत् ।
प्रातिसीमिकसामन्तवुद्ध्या स्पर्धासु धीवरः ॥ २९०२ ॥