पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० राजतरङ्गिणी

राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् ।
तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ २८८० ॥
अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे ।
शोषः प्रादुष्कृतो न स्यात्तज्ज्वालासंज्वरं विना ॥ २८८१ ॥
किमन्तरेण तद्धूममालान्ध्यं प्रोन्मिषदृशः ।
मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ २८८२ ॥
मधुमत्यास्तटेन्यस्मिन्विवर्ज्य दरदः स्थितान् ।
वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ २८८३ ॥
क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरान्तरम् ।
तत्रैष्यतेति संधातुं रोहद्रोहः स्पृहान्तरैः ॥ २८८४ ॥
नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् ।
उपजीवितुमिच्छाभूत्तद्रक्षणवाणिज्यया ॥ २८८५ ॥
नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः ।
मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ २८८६ ॥
कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना ।
त्वान्तर्निदध्मो बलिनस्त्रिल्लुकस्योपवेशने ॥ २८८७ ॥
राजानं राजवदनः श्रितस्तैरित्यसावतः ।
उक्त्वैष्यतः स्वराष्ट्रान्तर्युक्त्या बन्धुं नराधमैः ॥ २८८८ ॥
तिलकम् ॥
अपि राजपुरीयाणां कौटिल्यं तैर्हि जीयते ।
दर्घ्य निदाघदेस्राणां वियोगदिवसैरिव ॥ २८८९ ॥
तथायातमुपालेभे दूतैर्बलहरोथ तम् ।
हौ निहितवांस्त्वस्मीति त्रोटितवटाकरः २८९० ॥

१ द्रोहस्पृहातुरैः इति स्यात् । २ घस्राणां इत्युचितम् ।