पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

त्रस्यन्नोजसनामा च कोट्टेशो मत्रितं रहः ।
ब्रुवाणास्तव्यहस्यन्त भोजेनान्तरवेदिना ॥ २८६९ ॥
स्फाटिकेनेव सैन्येन तेनाग्रे रुद्धमप्यथ |
दिधक्षुराजार्कमहो विड्डसीहेन्धनेपतत् || २८७० ॥
पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः ।
स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ २८७१ ॥
रोगग्रस्ते रणप्रष्टे पृष्ठगोप्तरि भर्तरि ।
तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ २८७२ ॥
आहारस्थं बलहरं विहाय निखिलास्ततः ।
पलाय्यत तैरन्येधुर्विगाह्य हरिभिगिरीन् ॥ २८७३ ॥
युग्मम् ॥
२४९
दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् ।
कथयित्वेति संप्रार्थ्य साल्हणि सह तेनयन् ॥ २८७४ ॥
प्राक्पीतकोशो वैवश्यात्स तेषामनुगोभवत् ।
भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मज्जन्निवा ॥ २८७५ ॥
मुहुः सर्वशिरोद्रितरक्तपूर्णमिव ज्वलन् ।
अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ २८७६ ॥
ज्ञातेन पतितेनैव मुहुर्व्याम्ना महीसमम् ।
व्रजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ २८७७ ॥
ध्यौ च धिङ्गो ये शश्वत्प्रभावं वयमीदृशम् ।
राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ २८७८ ॥
प्रतिभाप्रौढैनिर्भाततत्त्वानां नान्यथा शिरः |
महाकवीनामेतादृक्प्रतापानलवर्णने ॥ २८७९ ॥

१ पलायिषत तेन्येद्युः इति स्यात् । २ प्रौढि इत्युचितम् । ३ गिरः इत्युचितम् । ३२