पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ राजतरङ्गिणी

अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् ।
ततः कृच्छ्रोपयोगाञ्च विश्वासस्येव मूर्धनि || २८५८ ॥
तौ नागराजवदनौ व्यसनावसरे तदा ।
चित्रं स्वकार्यतात्पर्यादद्भुतादरतां गतौ ॥ २८५९ ॥
तिलकम् ॥
स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् ।
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ २८६० ॥
क्ष्मामृद्विपक्षं स्वं पक्षीकर्तुं कप्ताननं ततः ।
संत्यज्य राजवदनं मां भजस्वेत्यभाषत ॥ २८६१ ॥
संप्राप्तं वः प्रतीक्षध्वं तेजो बलहरात्मजम् ।
युग्याधिरूढं किं नारीमेव तां यामिको यथा ॥ २८६२ ॥
इति ते संदिशन्तं च व्यहसन्संविहाय तम् ।
कामधेनुसमं नागं छागाश्लेषाद्विधियत् ॥ २८६३ ॥
सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये ।
स्नेहवैरेन्यदीये तु न किंचिदधिगच्छति ॥ २८६४ ॥
ज्योतिस्तर्जितकान्ति दन्तयुगलं बाध्यं सुधादीधिते-
दर्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः ।
वा... स्यैष विरोधभाक्सरसिजस्येत्यत्र नेन्दौ रति-
स्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विष:२८६५
प्रतिष्ठालोठनं कर्तुं ततो बलहरस्य सः ।
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ २८६६ ॥
स तथा दारदान्मग्नान्नभिन्नो भूभुजैष वः ।
सभोजान्राजवदनो हन्यादित्यभ्यधान्निजैः ॥ २८६७ ॥
दरद्राजानकानीतनेतारौ कम्पनापती ।
प्रख्यातक्षेमवदनमशुभिधावुभौ ॥ २८६८ ॥