पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'अष्टमस्तरङ्गः ।

तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् ।
एकैकस्याग्रतो यत्स वैश्वरूप्यमिवाधे ॥ २८४८ ॥
अश्ववङ्काग्रविन्यस्तवक्रास्ते विद्रुताः क्षणात् ।
जगाहिरे कापुरुषा गिरीन्किपुरुषा इव ॥ २८४९ ॥
अभूमिशतया शाठ्याच्चैष जातः पराभवः ।
२४७
श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ २८५० ॥
इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि ।
तथेति मिथ्याकथयन्दारदा विद्रवोन्मुखाः ॥ २८५१ ॥
युग्मम् ॥
प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली ।
ऐच्छत्सन्नभिसंधातुं रुवा पाश्चात्यपद्धतीः ॥ २८५२ ॥
स्कन्धावारेण सार्धं च दरदां राजबीजिनाम् ।
विधातुं विद्धे बुद्धि तं ततस्तारमूलके ॥ २८५३ ॥
चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु ।
उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चितनिर्जितम् ॥२८५४॥
जयाभावेण्यनन्तेहक्सामन्तसहितांस्ततः ।
भव्योम भवितेत्येवं विचिन्त्योत्सिषिचे च सः ॥ २८५५ ॥
पद्मोन्माथाद्विरदरदनैरप्रियैः पद्मबन्धो-
रिन्दौ स्पर्धिन्युदयति वपुः खण्डशः स्वं भ्रियेत ।
तापस्त्यज्येत च रुचिरमाभागिभिः सूर्यकान्तै-
र्भद्राभद्रं व्यसनसमये संभवेदप्रतम् ॥ २८५६ ॥
यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् ।
टिक्कादीनां च कौटुम्ब्याभर्तुग्धमूर्धनि ॥ २८५७ ॥

१ सहितं इति स्यात् ।