पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ राजतरङ्गिणी

त्रासपाण्डून्द्विषां वक्रकुम्भान्स्वेदाम्भसा चितान् ।
स कुर्वन्भूभुजं जाने भूयो राज्येभ्यषेचयत् ॥ २८३६ ॥
सच पार्श्वीहरिश्चास्तामन्योन्यस्य क्षपाक्षणे ।
सजौ मात्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ २८३७ ॥
साहायकागतान्साक्षीकृतक्ष्मापतिसैनिकान्

अन्येद्युः सोकरोच्छत्रुं वनमार्गावगाहिनम् ॥ २८३८ ॥
पर्यस्तशौचान्संचिन्त्य त्रिल्लकादीनथाययौ ।
सज्जपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ २८३९ ॥
नृपप्रतापग्लपितः स ताभ्यां पर्यशोष्यत ।
वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ २८४० ॥
चितानल इवासारैर्युद्धैः शममनाश्रितः ।
उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ २८४१ ॥
दारदं ....बैलं दृप्येद्धेमसंनाहवाहिभिः ।
हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ २८४२ ॥
तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः ।
शङ्कमानैर्जनैर्ज्ञाता कृत्स्ना म्लेच्छावृतेव भूः ॥ २८४३ ॥
प्रयाणमात्रान्तरिते धन्ये द्वारपतावपि ।
साहसं निःसहायस्य तत्खरतोभवत् ॥ २८४४ ॥
ज्वलत्कनकसंनाहं तत्सैन्यं स द्विषोरुधत् ।
कचज्वालावलं दावं सनिर्झर इवाचलः ॥ २८४५ ॥
विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः ।
बलबाहुल्यदीप्तास्ते व्यगाहन्ताहवावनिम् ॥ २८४६ ॥
तेषां हयसहस्राणि त्रिंशद्विशतुरंगमैः ।
रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ २८४७ ॥

१ साक्षीकृत्य इति स्यात् । २ तद्वलं दृप्यत् इति स्यात् ।