पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

एवमुक्त्वा परानीकमेकाकी स व्यगाहत ।
गृह्णञ्शरान्हरिप्रोथश्वाससंदिग्धशूत्कृतान् ॥ २८२४ ॥
स्वर्णत्सरुप्रभाजालहरितालोज्वलोभजत्
२४५

खगपट्टनटस्तस्य रणरङ्गोत्तरङ्गताम् ॥ २८२५ ॥
तत्खड्गस्य प्रतः खड्गाजीवैर्जालच्छलाडुवम् ।
उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ २८२६ ॥
आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः ।
तिर्यञ्चो लक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ २८२७ ॥
संप्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गैः स निर्गतः ।
तिमेः संमीलितास्यस्य श्रोत्ररन्धैरिवोदकम् ॥ २८२८ ॥
शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः ।
प्रक्षीणभूयिष्ठवलो लब्धोत्सेको रिपावभूत् ॥ २८२९ ॥
पृष्ठतः स पपाताथ चतुष्कः पुष्कलैर्वलैः ।
साहायकागतं प्राक्स यं स्वं कंचिदमन्यत ॥ २८३० ॥
तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् ।.
न संरम्भे शिखण्डीव परं ताण्डवितोभवत् ॥ २८३१ ॥
तौ व्यूहावथ पर्यायैर्मुखपृष्ठं प्रदर्शयन् ।
सोक्षिणोयुधि मन्थाद्रिर्मथनेब्धितटाविव ॥ २८३२ ॥
कीलनिश्चलयोर्भ्राम्यन्नसकृद्वान्तरे द्वयोः ।
कुविन्द इव........तुरंगमतुरान्वितः ॥ २८३३ ॥
भासः प्रत्यग्रहीत्तस्य तमेकपृतनावयम् ।
एकतोम्भोधरं द्वीपस्येव कूलबिलोद्गमः ॥ २८३४ ॥
तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला ।
कीड़ता चण्डवेगेन पुरुषायितुमक्षमा || २८३५ ॥

"रयम् इति स्यात् ।