पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी. गिलन् ॥ २८१५ ॥

तत्कल्याणपुरं प्राहे विशन्तं सोग्रमागतः ।
रुरोधाभ्येत्य भूयोपि बलैर्भरितदिङ्मुखः ॥ २८१४ ॥
आपतन्नेव चारातिपदातीन्संमुखागतान् ।
दृष्टनष्टान्व्यधाच्छागानिवाग्रेऽजगलो
उद्वृत्तमारुतस्येव तस्यापाते पदातिभिः ।
तत्यजे रिल्हणः पर्णैर्हेमन्त इव पादपः ॥ २८१६ ॥
पश्यतस्तस्य ते विद्रवन्तो जिह्या न जिहियुः ।
देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ २८१७ ॥
आतैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् ।
नयन्प्रजासृजा साम्यं स्वामिभक्तिस्मृतेः स्मितम् ॥ २८१८ ॥
ही वाविशेषेपि जन्तोर्जन्तोर्यदीशिता ।
भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ २८१९ ॥
जातं वक्रसरः इमथुराजिनीलाजभोजनम् ।
जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ २८२० ॥
म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् ।
कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ २८२१ ॥
युग्मम् ॥
एषा कापुरुषासेव्या धीराणां नैव पद्धतिः ।
यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ २८२२ ॥
वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः
स्नाने ह्लादसुखोपलब्धिरसमब्रह्मानुभावोपमा ।
वैद्दल्यं समरे वपुर्विजहतामेवं किलोपक्रमे
कैवल्याख्यसुखोपलम्भपरमा पश्चात्पुनर्निर्वृतिः ॥ २८२३ ॥

१ भोज्वलम् इति स्यात् ।