पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तावद्भिरनुगैः पिञ्चदेव इङ्गाधिपो युधि ।
तद्योधान्याम्यहरितः सरितश्चातिथीन्व्यधात् ॥ २८०३ ॥
युग्मम् ॥
२४३
तदोज्वलैश्चिताचक्रैर्बिम्बितैस्तटिनीजले ।
मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ २८०४ ॥
इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् ।
कथंचिदाप्तैरन्येचुर्भग्नसारोपसारितः ॥ २८०५ ॥
पुरे स शून्ये सैन्यानि संगृहंस्तत्र सर्वतः ।
द्वित्रैरहोभिर्नगरं सुखग्राह्यममन्यत ॥ २८०६ ॥
इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्लकोनयत् ।
पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ २८०७ ॥
न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसंमते ।
विधेयान्यलवन्यस्य डामरे होलडौकसि ॥ २८०८ ॥
द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः ।
अनर्थो याहगुत्तस्थौ तत्सुतस्य समन्ततः ॥ २८०९ ॥
चतुष्कमवधीर्याथ राज्ञा पादगदोपमम् ।
रिल्हणप्रेषितं ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ २८१० ॥
प्रस्थितस्तत्प्रमाथाय शमालैः सोन्वबध्यत ।
व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ २८२१ ॥
अधावच्चाभ्यमित्रीणस्तान्व्यावृत्त्य निपातयन् ।
पद्माकरोन्मुखः पृष्ठलझान्भृङ्गानिव द्विपः ॥ २८१२ ।
रणश्रान्तेन गमिता त्रियामा तेन रामुशे ।
गर्जन्कुल्यार्पितारातिपृतनानाशसंस्क्रिये ॥ २८१३ ॥

१ रामुषे इति स्यात् ।