पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ राजतरङ्गिणी

अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा ।
अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ २७९२ ॥
त्रिल्लक: संदिशन्दूतैर्वृद्धिं पावहरिं नयन् ।
तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ २७९३ ॥
युग्मम् ॥
अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् ।
ताग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ २७९४ ॥
विभक्ताशेषसैन्यस्य तत्र तत्रारिसंकटे ।
ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः ॥ २७९५ ॥
अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् ।
बहिर्दुर्धर्षमत्याक्षीद्वितीयमपि कण्टकम् ॥ २७९६ ॥
तिलकम् ॥
ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः ।
स्वपक्षभेदयोर्ज्ञातकर्णेजपमहोद्यमः ॥ २७९७ ॥
कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसंकटे ।
अशान्तजागरोत्यर्थमनर्थपरिपोषकः ॥ २७९८ ॥
सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः ।
तेन संपूरितः पृथ्वीहरजो लोठकोपतत् ॥ २७९९ ॥
तिलकम् ॥
तस्य संघटतः कन्थां प्रयातं वैकृतं चिरात् ।
पालीभङ्गे तटस्येव प्रावृद्पूर्णस्य लक्ष्यताम् ॥ २८०० ॥
निद्राणोपेन्द्रजठरप्रमादनिसृतं जगत् ।
समेतमिव तत्सैन्यं प्रत्यभाजलदागमे ॥ २८०१ ॥
यावद्भिः पार्यते नेहक्संख्यातुमपि तद्बलम् ।
व्यक्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ २८०२ ॥