पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

स सूर्यवर्मचन्द्रस्य न जातः कश्चिदन्वये ।
उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ २७८० ॥
भोजं सभाजयित्वाथ विड्डसीह : सपार्थिवः ।
सारैः समं स सामन्तैर्विजयाय व्यसर्जयत् ॥ २७८१ ॥
ततो म्लेच्छगणाकीर्णा व्रजन्संवाहयंश्चमूः ।
प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ २७८२ ॥
प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि ।
उत्साहात्साल्हणिर्मेने कृत्स्नां हस्तगतां महीम् ॥ २७८३ ॥
वाजिभिस्तर्जितो म्लेच्छराजैश्च बलमूर्जितम् ।
स्थाने समुद्रधाराख्ये निर्वबन्धाथ तत्पदम् ॥ २७८४ ॥
स राजवदनस्तादृग्दुर्जयाग्र्यबलोज्वलः ।
मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रं स्वमन्यत ॥ २७८५ ॥
ततः प्रावृपयोवाहकृतोदीपपरिप्लुता ।
संजायते स्म वसुधा समीभूतजलस्थला ॥ २७८६ ॥
धरित्रीपानपात्रेम्भःशीधुपूर्णे दधुद्रुमाः |
मना लक्ष्यशिखामात्रा वलन्नीलोत्पलोपमाम् ॥ २७८७ ॥
षष्ठस्य संकटं जानन्भूभृच्छेषैर्बलैः समम् ।
अथोदयद्वारपतिं तं च धन्यं व्यसर्जयत् ॥ २७८८ ॥
वाहिनीरुद्धमार्गौ तौ पदवीमनुसस्रतुः ।
२४१
मार्गे धनंजयस्येव शैनेयपवनात्मजौ ॥ २७८९ ॥
लम्बाम्बुदेम्बरे दूरं वारिपूर्णे च भूतले ।
स्यूतेव विद्युद्दडशेभिन्नद्योतननिःस्वना ॥ २७९० ॥
शोभामाजोदितागपरिबर्हाबहिष्कृतः ।
तत्राविभक्तकटकः पार्थिवः समजायत ॥ २७९१ ॥

३१