पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः. । १७

कंद्पैः क्ष्माजुजा दृतेः समानीतोपि नाददे ।
तस्यासहनतां वीक्ष्य प्राथितोप्यधिकारिताम्‌ ॥ १८७ ॥
आस्थानाचारसंखापव्यवहारादि मण्डले ।
नवमेवाभवत्सर्वे तसिज्रभिनवे नरपे ॥ १८८ ॥

लक्ष्मीः कार्मणच्ूणौङ्का वेदयेव वदावतिनः ।

शधीरानपि विधायेय करोत्युन्मामैवर्तिनः ॥ १८९ ॥
सपिण्डानामपि व्यक्तशीखवक्षणतत्परा ।

प्रेततेव नरेन्द्रश्रीजौतिखेहापकारिणी ॥ १९० ॥

समस्तसंपत्पूर्णोपि यस्मात्सुस्सरभूपतिः 1

दध्यौ भ्रातुरवस्कन्दं राज्यापदटरणोद्यतः ॥ १९२ ॥
अकस्मादश्णोच्ख्येनमिव तं शीघ्रपातिनम्‌ ।

स्थाने वराहवातौख्यमुलङ्कयायातमथ्रजः ॥ १९२ ॥ .
क्षिप्रकारी विनिर्गत्य तमभ्रा्तपदं ततः ।

निपद्य सेन्येर्वहुकैः सोपकारमकारयत्‌ ॥ १९३ ॥
विदुतस्यास्पदे तस्य नानोपकरणेश्युतेः ।
ताम्बूल्वेलाकूटैश्च सामग्री समभाव्यत ॥ १९४ ॥
ङृतका्यैपरावृत्यासावरूढोपि पार्थिवः ।
भत्याचृत्तं तमग्णोदन्येदयः कूरविकरमम्‌ ॥ १९५ ॥
गग्गचन्द्रस्तदादेखाद्रत्वा बहरुसेनिकः ।
चक्रे खुस्सलभूपाखवटनिर्दैखनं ततः ॥ १९६ ॥
असंख्यैः सोस्सैर्योधेराहवायासनिःसदेः ।
ान्तिर्विमानोद्यानेषु चुनारीणाममुच्यत ॥ १९७ ॥
भर्चप्रसादस्याचरण्यं भरणेयुधि समर्पिते ।
राजपुत्रौ गतौ तत्र सद्देवयुधिष्ठिो ॥ १९८ ॥