पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

भवेत्तद्यदहं कुर्यामित्यहंक्रियया वदन् ।
साचिव्यमव्याहतवा कैस्तैर्नृत्यैरजिग्रहत् ॥ १७५ ॥
प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः ।
हृताधिकारान्विदधे बहुशश्च विमानितान् ॥ १७६ ॥
दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सत्रुधि ।
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ १७७ ॥
तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः ।
हृताधिकारो विदधे विभूर्ति वीक्ष्य भूयसीम् ॥ १७८ ॥
माणिक्यसैन्यपतिना द्वारेकस्मान्निवारिते ।
खिन्नेन विजयक्षेत्रे चक्रे व्रतपरिग्रहः ॥ १७९ ॥
कम्पनाद्यधिकारस्थाः प्रवीरास्तिलकादयः ।
काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ १८० ॥
भोगसेनो निरनुगः क्षीणवासा भवत्कृतः ।
तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ १८१ ॥
यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः ।
क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ १८२ ॥
येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः ।
तात्रड्डुच्छुड्डव्यड्डान्स मत्रिणः समपादयत् ॥ १८३ ॥
पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ ।
तिलको जनकश्चास्ताममात्यश्रेणिमध्यगौ ॥ १८४ ॥
यमैलाभायबाणादिमुख्या द्वारादिनायकाः ।
कस्तान्समर्थः संख्यातुं तडित्तरलसंपदः ॥ १८५ ॥
द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे |
प्रापुर्बालद्रुमान्तःस्थजीर्णानोकहविभ्रमम् ॥ १८६ ॥
१ कृतोभवत् इत्युचितम् ।