पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषा हतैः ।
लाघवं प्रत्युपालम्भैः पार्थिवोप्यनुभावितः ॥ १६४ ॥
प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना ।
तेजोविस्फूर्जितं ज्ञेयं नहि नाम शरीरिणाम् ॥ १६५ ।।
विविधे भूतसर्गेस्मिन्न च कश्चित्स विद्यते ।
वपुर्वंशचरित्रादि यस्य दोषैर्न दूषितम् ॥ १६६ ॥
जातिः पङ्करुहाद्वपुःकपिलताक्रान्तं शिरः खण्डनं
प्रभृश्यच्छुचिशीलतादिविगुणाचारप्रदुष्टं यशः ।
विश्वस्त्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा
दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥१६७॥
अविचार्येति भूपालः स चकारानुजीविनाम् ।
वंशचारित्रदेहादिदोषोद्घोषणमन्वहम् ॥ १६८ ॥
अन्योन्यद्वेषमुत्पाद्य संख्यातीता महाभदाः ।
युद्धश्रद्धालुता तेन द्वन्द्वयुद्धेषु घातिताः ॥ १६९ ॥
मासार्घदिनमाहेन्द्रमहाद्यवसरेषु सः ।
१५
निनाय योधान्संनद्धानन्योन्यप्रधनैर्धनम् ॥ १७० ॥
स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने |
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ १७१ ॥
नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः ।
बान्धवैर्निन्थिरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ १७२ ॥
स्निग्धश्यामकचांश्चारुश्मश्रूनाकल्पशोभिनः ।
हतान्वीक्ष्य भटान्राजा मुमुदे न तु विव्यथे ॥ १७३ ॥
नार्यो राजगृहं गत्वा प्रत्यायातेषु भर्तृषु ।
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ १७४ ॥