पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ राजतरङ्गिणी

न चेत्कलशभूपालकाले न्यासीकृतेष्वमी |
दीन्नारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ १५३ ॥
निक्षिप्तेनैष लक्षंण वणिक्तस्माद्यवाहरत् ।
वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ १५४ ॥
तस्माद्यदा यदेतेन गृहीतं दीयतां ततः ।
तदाप्रभृत्यद्ययावल्लाभोस्मै वाणिजोर्थिनः ॥ १५५ ॥
न्यसनानेहसश्चैष प्रभृत्यस्मै प्रयच्छतु ।
लक्षादखण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ १५६ ॥
अवधारयितुं शक्यं मादृशैः सघृणैरियत् ।
श्रीयशस्करवद्रौक्ष्यमीहक्षेषु तु युज्यते ॥ १५७ ॥
विवादे संदिहानस्य युक्तं क्षान्त्यानुशासनम् ।
भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ १५८ ॥
अतिहार्येषु शल्येषु महामर्मगतेष्विव ।
सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ १५९ ॥
पप्रथे पार्थिवस्येत्थं निचोद्यं तस्य पालनम् ।
प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ १६० ॥
सख्यं कारणनिर्व्यपेक्षमिनताहंकारहीना सती
भावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् ।
विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो
राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ १६१ ॥
से तादृशोषि राजेन्द्रचन्द्रमाः स किलाभवत् ।
मात्सर्याविष्टवैवश्याद्दोषोल्कावर्षभीषणः ॥ १६२ ॥
औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः ।
बभूव संख्यातीतानां मानप्राणहरो नृणाम् ॥ १६३ ॥
१ यत् इति स्यात् । २ मात्सर्यावेश इति स्यात् ।