पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

शैलप्रस्थानपथिकैरसंख्यैरथ खाशकैः ।
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ २७५६ ॥
तस्कराक्रान्तशरणं बलवन्निहताबलम् ।
अराजकमिवाशेषं राष्ट्रं कष्टां दशामगात् ॥ २७५७ ॥
उदयं कम्पनाधीशं रिल्हणं च ततो नृपः ।
२३९
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ २७५८ ॥
पार्श्वीहरिस्तु दुःसाध्यो महाव्याधिरिवौषधैः ।
स्तम्भितोभूत्तयोः सैन्यैः संहर्तुं न त्वशक्यत ॥ २७५९ ॥
कालापेक्षां स्वपक्ष्याणां दुर्बुद्धिं वानुरुन्धतः ।
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ २७६० ॥
विडसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् ।
दूतानानेतुमुर्वीशान्सुबहूनुत्तरापथे ॥ २७६१ ॥
अपि वित्तेशवनितारहोवैयात्यवेदिभिः

अपि किंमानुषपुरीगीतोद्वारिदगृहैः ॥ २७६२ ॥
अप्यौष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः ।
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ २७६३ ॥
हिमाद्रिकच्छैम्र्लेच्छेशाः प्रधावन्तोधिशिश्रियुः ।
दिशस्तुरंगै रुन्धन्तः स्कन्धावारं दरत्पतेः ॥ २७६४ ॥
तिलकम् ॥
राक्षां संघटनं यावड्यधादेवं दरन्नृपः ।
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ २७६५ ॥
स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजान् ।
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव
जयचन्द्रादयो राजवदनप्रहिता अपि ।
॥ २७६६ ॥
कीराः काश्मीरिकाः पार्श्वमभजन्त्राजबीजिनः ॥ २७६७ ॥