पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्ठमस्तरङ्गः ।

काङ्क्षन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः ।
प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ २७३३ ॥
अकालदस्युनिर्मार्थं जानतेभ्यर्थनां न ते ।
राज्ञो गृहंस्ततः सोभूद्दाक्षिण्यात्तत्सभानुगः ॥ २७३४ ॥
प्रस्थातुं पार्थिवे सज्जे ज्यायान्यो विप्लुतेष्वभूत् ।
स जातोत्पातपिटको जयराजो व्यपद्यत ॥ २७३५ ॥
भाग्यवानेकतो जातदस्युवैविक्यमीशिता ।
ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ २७३६ ॥
अमात्यदत्तवैमात्यैः सशाठ्यं मठरैरथ ।
द्विजैर्निषिद्धोलंकारो मत्री राज्ञोज्झितोन्तिकात् ॥ २७३७॥
स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा ।
सेर्ष्याणां प्रत्यभात्तेषां तदोषपरिपोषकः ॥ २७३८ ॥
त्रिल्लकोन्मूलनं कुर्यो कृत्वा द्वैराज्यभञ्जनम् ।
प्रतिज्ञायेति नृपतिर्विप्रान्प्रायाच्यवीवरत् ॥ २७३९ ॥
त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् ।
अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ २७४० ॥
जयराजानुजं राशा यशोराजं निवेशितम् ।
तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ २७४१ ॥
त्रातुं तं देवसरसं हप्तारात्याश्रितं गतः ।
सज्जपालोल्पसैन्यत्वात्संदिग्धविजयोभवत् ॥ २७४२ ॥
ज्ञातोदन्तस्ततोभ्येत्य रिहणो रणमुल्बणम् ।
जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ २७४३ ॥
मन्दरेणाथ तेनारिवारिराशौ विलोडिते ।
कल्पोभूत्सज्जपालाब्धिस्तुच्छारातिजलाहृतौ ॥ २७४४ ॥

१ वैयात्यैः इति स्यात् । २३७