पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ राजतरङ्गिणी

तस्य दाद दर्शयितुं गोत्रिवैरिमिषान्नृपे ।
ब्रुवाणेथ विदोषत्वं नागाद्यैरग्रहीद्रणे ॥ २७२२ ॥
सामग्री नः शनैः स्थैर्य ततः साम्यमथ क्रमात् ।
आधिक्यं चादद्धे तेषां विग्रहैधैर्यनिष्टुरः ॥ २७२३ ॥
तथा प्रतिष्ठां स प्राप तस्यापूर्वस्य भूमिजाः ।
दास्यमेत्य यथा व्रीडां नागु
स हि त्यागक्षमास्तम्भालोभादिगुणभूषिताम् ।
अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ २७२५ ॥
स्थैर्य पृथ्वीहरादीनां साश्रयाणां न कौतुकम् ।
स्य बान्धवाः ॥ २७२४ ॥
आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ २७२६ ॥
ग्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः ।
क्रान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ २७२७ ॥
जद्दुरन्योन्यसंघर्षसेर्ध्यामात्यमतेन वैः ।
ततो लुण्ठिप्रियत्वाद्वा नीतिमन्येपि डामराः ॥ २७२८ ॥
उद्धातध्वंसिनां विप्लवेच्छा लोठनबन्धने |
याधात्तेषां तदानीं सा जगाम शतशाखताम् ॥ २७२९ ॥
त्रिल्लको जयराजश्व राज्ञा संवर्धितावपि ।
अकाट नैव तपसा विवशौ चक्रमीलनात् ॥ २७३० ॥
यो घूकानामिव श्वभ्रमामयानामिव क्षयः ।
दैत्यानामिव पातालं यादसामिव सागरः ॥ २७३१ ॥
आश्रयः सर्वदस्यूनां त्रिल्लको माययोल्वणः ।
स देवसरसाधीशं संबध्नन्विप्लवं व्यधात् ॥ २७३२ ॥

युग्मम् ॥ १ भूषितः इत्युचितम् | २ वा इति स्यात् ।