पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टम स्तरङ्गः । ॥ २७११ ॥ ।

प्रभ्रश्यद्धिमसंघातगजव्यूहोल्बणान्कचित् ।
क्वापि निर्झरफूत्कारनाराचक्षतविग्रहान्
क्वैचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान्
क्वाप्यातपक्षतहिमज्योतिर्निहतहक्पथान् ॥ २७१२ ॥
दूरावरोहे प्रसृते स्फुटमप्रसृते विदन् ।
ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतेः ॥ २७१३ ॥
तुषारकालविषमान्षट्सप्तान्पथि वासरान् ।
उल्लङ्ग्य स दरद्राष्ट्रसीमान्तग्राममासदत् ॥ २७१४ ॥
कुलकम् ॥
गूढार्पितात्मसामग्रीहता किंचन्यलाघवम् ।
तं दुग्धघाट्टकोटेशः प्रणम्यानयर्ध्यताम् ॥ २७१५ ॥
दूरस्थितो विडसीहस्तदूतोकतदागमम् ।
प्रक्रियां प्राहिणोच्छत्रवादित्राद्यां नृपोचिताम् ॥ २७१६ ॥
आदिष्टदिष्टवृद्धिश्च राष्ट्रे कोट्टाधिपेन सः ।
A
अंवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ २७१७ ॥
राजायमानो भोजोथ राजवासगतोचितम् ।
आनिन्ये राजवदनापत्येनाभ्येत्य पक्षताम् ॥ २७१८ ॥
स पित्रैकान्ततो राज्ञोभिन्नेन प्रहितोन्तिकम् ।
तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ २७१९ ॥
कार्यगौरवविश्वासाभावव्यतिकरोचितम् ।
संदिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥ २७२० ॥
किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति ।
मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ २७२१ ॥

१ क्वचिद्दुःस्पर्श इति स्यात् । २ तदागमः इत्युचितम् । ३ अकारत्रत् इति स्यात् । २३५