पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ राजतरङ्गिणी

अतोलंकारचक्रेण कुर्वतात्यर्थमर्थनाम् ।
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ २७०० ॥ .
युग्मम् ॥
नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् ।
विसृष्टवति दुधुक्षुस्त्यक्तुमेनं न सोशकत् ॥ २७०१ ॥
राशा कर्तु विनिमयं भोजस्य प्रहितो धनैः ।
प्राप्य द्रङ्गामलंकारो विषयाधिकृतस्ततः ॥ २७०२ ॥
तत्पार्श्वमुद्यतं गन्तुं मां समुत्सृज्य यासि चेत् ।
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ २७०३ ॥
श्वस्त्वां प्रभाते द्रश्यामीत्येतावत्तत्र जल्पति ।
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ २७०४ ॥
घनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् ।
यावञ्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ २७०५ ॥
असाध्यप्रतिषेधोथ तमन्ह्यनुजगाम सः ।
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ २७०६ ॥
एकसार्थगतौ ज्ञाती विना तौ ज्ञातियोषिताम् ।
दाक्षिण्यादक्षमः स्थातुमने सागा भवन्निव ॥ २७०७ ॥
प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु ।
युवाप्यकल्पः कौलीनमिति स्वस्य च चिन्तयन् ॥ २७०८ ॥
दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् ।
संयुयुत्सुर्मधुमतीरोधसा मार्गमग्रहीत् ॥ २७०९ ॥
तिलकम् ॥
कापि श्यानाश्मसूच्यधिमृत्युदंष्ट्राङ्कुरोत्कटान् ।
क्वचिदुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ २७१० ॥