पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् ।
तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ २६८९ ॥
त्वयि दस्युर्विपर्यस्येन्मन्युं जानन्नभोजनम् ।
भोजस्तत्रेति केनापि कथितो व्यधिताशनम् ॥ २६९० ॥
स्पृशंधानं चिरात्प्राप्तमिदं विक्रीयतामिति ।
ध्यायञ्ञ्ज्ञात्योर्देहमांसं तयोर्भुक्तममन्यत ॥ २६९१ ॥
दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेण्यामि निश्चयात् ।
श्वो वाद्य वेति कथयन्द्वौ मासौ न मुमोच तम् ॥२६९२ ॥
मां शात्वेह स्थितं राज्ञा कृतारब्धेर्हिमात्यये ।
विक्रीणात्येष मत्वेति भोजोधाद्रमने त्वराम् ॥ २६९३ ॥
मिषं यं यं निषेधाय गमनायोदपादयत् ।
दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ २६९४ ॥
ओजोनाम्नो बलहरात्संजातं भाद्रमातुरः ।
अभ्यधाद्वाल्यमाशास्य लम्बकम्बलकावृतः ॥ २६९५ ।।
तेजोविस्फूर्जितांस्तत्तद्वीरोत्कर्षकषोपले ।
द्वैराज्ये सौस्सले सैन्ये पङ्किपावनतां गतः ॥ २६९६ ॥
पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् ।
एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ २६९७ ॥
विमुखे राशि नागेन खूयाश्रमभुवा कृते ।
तं राजवदनो नाम विजिघृक्षू ररक्ष तम् ॥ २६९८ ॥
चक्कलकम् ॥
२३३
आनृशंस्यं भृत्यभावादलवन्यतयास्य च
प्रत्यवस्थित्यसामर्थ्य राशि सर्वे शशङ्किरे ॥ २६९९ ॥

३०