पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्तकरं भटैः ।
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ २६४४ ॥
निर्भूषणश्रोत्रपालिप्रविष्ठैः श्मश्रुलोमभिः ।
वलक्षरूक्षैः प्रव्यक्तकार्यक्लेशं कपोलयोः ॥ २६४५ ॥
उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा ।
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ २६४६ ॥
कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् ।
वेपमानविनिद्राङ्गं गां शीतेनार्दितामिव ॥ २६४७ ॥ .
भ्रान्तामिव क्ष्मां पर्यस्तानिवागीन्पतितानिव ।
विदन्तं च दिवं शोष...
दैविको वान्तरायोस्तु ध्वान्तं वोत्रं प्रवर्तताम् ।
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ २६४९ ॥
'रदच्छदम् ॥ २६४८ ॥
सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् ।
पदानि संनिरुन्धानं निर्ध्यायेति पदे पदे ॥ २६५० ॥
अन्तर्युगलम् ॥
२२९
बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत ।
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ २६५१ ॥
कुलकम् ॥
भ्रूसंज्ञया वितीर्णाज्ञो राज्ञा तामारुरोह सः ।
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ २६५२ ॥
दृष्ट्या निर्दिष्टपार्श्वोर्वीस्थितिः पृथ्वीभुजस्ततः ।
अस्प्राक्षीत्क्षितिनिक्षिप्तजानुर्मूर्ध्नापिङ्कजे ॥ २६५३ ॥
हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् ।
सम्राट् संभ्रमनम्रस्य तस्योदनमयच्छिरः ॥ २६५४ ॥