पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ राजतरङ्गिणी

नष्टानुशोचनव्याजात्तत्तद्युक्युपहासिनः ।
सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमत्रिणः ॥ २६१४ ॥
सद्यो यात्रातारतम्यात्ताम्यन्तो नस्त्रपार्पणम् ।
कार्यनिष्ठामपश्यन्तः कुर्युर्वेत्यपरेब्रुवन् ॥ २६१५ ॥
मायामेतां विहितवांस्तैः संमत्र्य नृपाहितैः ।
सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ २६१६ ॥
अल्पेतरांस्तु संकल्पानेवं तेषां वितन्वताम् ।
दत्तानन्ततनुज्यानिः प्रभाता सा विभावरी ॥ २६१७ ॥
कुलकम् ॥
प्राहेथ राजस्थानीयोलंकारः साहसोन्मुखः ।
डामर कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ २६१८ ॥
एकाहं गमने सोढविलम्बस्तत्र वासरे ।
लोठने क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ २६१९ ॥
उपन्यस्य॑स्ततस्तस्य म्लानिप्रक्षालनक्षमम् ।
मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ २६२० ॥
कालः सोयं सकलजनतालोचनध्वान्तदायी
नित्यालोकप्रकटनपटुः किंतु सत्क्षन्त्रियाणाम् ।
अभ्रश्यामाद्भुतमसिलतास्वर्वधूसंगतापि
व्यक्तं सक्तिं दिशति रभसान्मण्डलेनोष्णभानोः ॥ २६२१ ॥
संप्राप्नुवन्ति ननु मण्डलमेकमेव
क्ष्मापाजये समरसीम्नि वपुस्तु हित्वा ।
चण्डांशुमण्डलमथाभिमतानि कामं
प्रेमार्द्रनिर्जरवधूकुचमण्डलानि ॥ २६२२ ॥
नास्मिन्संततवेष्टनोल्बणतलैस्तपैरुदेति व्यथा
ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते ।