पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

भोज्याभावकृतां तस्य व्यापदं तच्च मत्रितम् ।
तदा नाज्ञासिषुर्धन्यादयः संधि विधित्सवः ॥ २६०३ ॥
मिषाञ्चिचलिषा तेषां कस्माच्चिदभवत्ततः ।
किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ २६०४ ॥
देयविश्राणनानीकोत्थानादिपणसिद्धये ।
२२५
भ्रातृव्यमनयद्धन्यः कल्याणमवकल्पताम् ॥ २६०५ ॥
प्रबन्धं निर्वघ्नन्नरिमुपचरंञ्छादितरुपं
महाहिं संगृह्णन्नयकुटिलचेष्टं व्यवहरन् ।
स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां
भवेद्यो निर्व्यूढावपि सुदृढसंरम्भरभसः ॥ २६०६ ॥
दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः ।
तदा संरम्भशैथिल्यं भूभृद्भृत्याः प्रपेदिरे ॥ २६०७ ॥
स सत्यं सचिवोप्राप्यः संग्रहीतुं प्रगल्भते ।
कथाशरीरमिव यो निर्व्यूढौ कार्यमाकुलम् ॥ २६०८ ॥
संधि निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः ।
उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेव प्रतस्थिरे ॥ २६०९ ॥
तद्विक्रीतमवाप्यानं लवन्यः कार्यमन्थरः ।
धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रागतासवः ॥ २६१० ॥
प्रतोलीकेलितदृशः प्रार्थितागमनाशया ।
तदहः सोभियोक्तृस्तानददत्तावतापयत् ॥ २६११ ॥
रथाङ्गाकन्दिनी रात्रिस्तेषां कृच्छ्रेण सागमत् ।
विना जीवितसंन्यासमन्यत्कार्यमपश्यताम् ॥ २६१२ ॥
प्रयत्नसंभृते कृत्ये नष्टे मन्दतया धियः ।
अस्मत्संभावनादूरीकृतवाक्यादरं प्रभुम् ॥ २६१३ ॥

१ कीलितदृशः इत्युचितम् । २९