पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ राजतरङ्गिणी

तावचिन्तयतामद्य क्षुच्छताभिहतौ ध्रुवम् ।
पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ २५९१ ॥
कं पुत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् ।
ततः पङ्कान्तरामनौ यूथपः कलभाविव ॥ २५९२ ॥
विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः ।
आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ २५९३ ॥
कृतशीतप्रतीकारौ पलालानलसेवनैः ।
दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ २५९४ ॥
ततोप्यभ्यधिका व्यापद्भेजे लोठनविग्रहौ ।
अचक्षुष्यौ जनास्निग्धां गिरमप्यापर्न यौ ॥ २५९५ ॥
यवकोद्रवपूपादि तयोः सतुषमश्चतोः ।
गात्रैर्वस्त्रैश्च वैवर्ण्य शुद्धिवन्ध्यतया दधे ॥ २५९६ ॥
धन्योलंकारचक्रस्य क्षीणभोज्यस्य सर्वतः ।
स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ २५९७ ॥
ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः ।
बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ २५९८ ॥
दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् ।
पापोपलिप्ततच्चित्तमधर्माकीर्तिसाध्वसम् ॥ २५९९ ॥
भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् ।
ख्यातिशुद्ध्यै चिकीर्षु च कुशकाशावलम्बनम् ॥ २६०० ॥
भृत्यस्योदयनाख्यस्य घिया प्रच्छादितं तथा ।
ररक्ष साल्हणि भोजं द्वौ तु दातुं स तत्वरे ॥ २६०१ ॥
तं विना च तयोर्भूपाइण्डं जानन्नसांप्रतम् ।
अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ २६०२ ॥

१ इतः इत्युचितम् ।