पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

प्रोञ्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः ।
बोधितैरथ धन्याद्यैरजागार्यखिलैर्निशि ॥ २५७९ ॥
प्रस्थास्नुः स निशीथेथ कोट्टाट्टालायलोकयत् ।
जाग्रतः कटके सर्वान्परितो दीपितानले ॥ २५८० ॥
प्रकाश्य वहिना दुर्ग प्रतोलीनिर्गतो यथा ।
पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां व्रजेत् ॥ २५८१ ॥
ज्वालाप्रकाशं चाञ्चल्याद्विलोला इव रक्षिताः ।
न्यषेधन्मूर्धकम्पेन साल्हणि साहसागृहाः ॥ २५८२ ॥
तद्गन्तुमक्षमः क्षिप्तं क्षमाप्राहे स डामरः ।
अधोवातीतरच्छ्रभ्रमालिङ्गितवटाकरम् ॥ २५८३ ॥
क्षेमराजाभिधानेन डामरेशेन सोन्वितः ।
२२३
शिलां वैतेर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ २५८४ ॥
आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः ।
निर्निद्रौ पञ्च रात्रीस्तावत्यवाहयतावुभौ ॥ २५८५ ॥
निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः ।
तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ २५८६ ॥
अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ ।
वीक्ष्यारिकटके लक्ष्मी पृष्ठाद्विस्मयमीयतुः ॥ २५८७ ॥
तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा |
जयसिंहप्रतापग्निसंतापेनोपकारिता ॥ २५८८ ॥
षष्ठेहि तत्र निःशेषीभूतभोक्तव्ययोरथ ।
क्षतक्षार इवारम्भि तुषारं वर्षितुं धनैः ॥ २५८९ ॥
अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा ।
शीतासादितसादेन पाणिपादेन सुप्तता ॥ २५९० ॥

१ प्रकाशचाञ्चल्यात् इति स्यात् । २ वितर्दिका इत्युचितम् । ३ तदा इत्युचितम् ।