पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

परेधुः शारदां दृष्ट्वा संप्राप्तो गर्गनन्दनः ।
संक्रन्दनपुंरीपौरयोधैर्वृद्धि हतैर्व्यधात् ॥ २५५६ ॥
अलंकाराभिधो बाह्यराजस्थानाधिकारभाक् ।
अधृष्यो मानुषैर्युद्धैर्विरुद्धान्बहुधावधीत् ॥ २५५७ ॥
क्व भूधरचरैः स्पर्धा वसुधातलचारिणाम् ।
तथापि पृतनायत्रानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ २५५८ ॥
अल्पीयांसः कोट्टनिष्ठा भूयिष्ठाः कटकाश्रयाः ।
२२१
अतः पूर्वे बहून्भन्तोप्यासन्कृत्याल्पया क्षताः ॥ २५५९ ॥
श्लिष्टद्वाराररिपुटं द्वित्रैः पीडितमाहवैः ।
मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ २५६० ॥
गोप्तभेदान्तर द्वैधमुखच्छिद्रानुसारिणः ।
धन्यादीन्वीक्ष्य विश्वास कोट्टस्था नोपलेभिरे ॥ २५६१ ॥
निद्राछेदार्थमन्योन्यं क्रोशन्तो नास्वपन्निशि ।
स्वपन्तोहि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ २५६२ ॥
निशासु तत्तत्पृतनायामतूर्यरवैरपि ।
चटका: कोटरगता मेघशब्दरिवात्रसन् ॥ २५६३ ॥
अहर्निशं भ्रमन्तीभिनभिः संरुद्धपाथसः ।
तान्समभ्रमयन्सर्वप्रकारं राजसैनिकाः ॥ २५६४ ॥
ते रुद्धपाथसस्तर्षशोषं केचिद्विषेहिरे ।
निःसंचारास्तु संक्षीणे भोक्तव्ये क्लैव्यमाययुः ॥ २५६५ ॥
बुभुक्षवः क्षमापयोग्यान्भोगान्भाग्योर्जितांस्ततः ।
कदन्नैर्नृपदायादा अशनाशंसनैर्व्यधुः ॥ २५६६ ॥
दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः ।
तूर्तुभोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ २५६७ ॥

१ पुरीपौरवृद्धिं योधैः इत्युचितम् ।