पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० राजतरङ्गिणी

प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः ।
क्रियातिपत्तेर्लोकेन त्रैलोक्यं तु मुखेर्प्यते ॥ २५४७ ॥
पादेषु पक्षेषु च सत्सु नोर्व्या
न व्योनि वा पक्षपिपलकस्य ।
पङ्ग्वन्धवञ्चङ्क्रमणं तु गर्ने
किं संपदा स्यान्नियमे गतीनाम् ॥ २५४८ ॥
सहस्रपादस्य गते निमित्त-
मनूरुभावेप्यरुणः प्रजातः ।
तस्याभविष्यद्यदि पादयुग्मं
ततोधिकं तत्किमिवाकरिष्यत् ॥ २५४९ ॥
उपेक्ष्य साक्षितां तस्मात्कृत्स्नं कोट्टं विवेष्ट्यताम् ।
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषम् ॥ २५५० ॥
अविश्रान्तो वातो दहन इव सोयं जनयति
प्रसक्ति सातत्याद्दलयति कुलाद्रीनाप जलम् ।
प्रसूते कृत्येषु व्यवसितिरनिर्व्यूढसुदृढा
फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ २५५१ ॥
क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः ।
कोतोली कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ २५५२ ॥
कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् ।
शरान्किरन्तः कोट्टस्था यावत्प्रेक्ष्यन्त कौतुकात् ॥ २५५३ ॥
अधः सोप्यूर्ध्वगान्युद्धैर्निष्पीड्य निबिडैर्व्यधात् ।
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ २५५४ ॥
युग्मम् ॥
af
अविश्रान्तैस्ततः संख्यैरसंख्येयश्चमूक्षयः ।
प्रतिक्षणं प्रववृते सैन्ययोरुभयोरपि ॥ २५५५ ॥