पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

विमुखे लोठने कुण्ठशाठ्यस्तस्य तु सान्त्वने ।
मेने मत्रज्ञतां किंचित्संवर्तिष्ट च संविदि ॥ २५३५ ॥
२१९
हन्यान्मां भूभृदित्येष यातेष्वेतेषु संत्यजेत् ।
नास्मानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ २५३६ ॥
त्वय्यस्मासु च सर्वेषु वेष्टितेषूत्कटा द्विषः ।
पृष्ठकोपमसंभाव्य कुतश्चिन्निश्चलोद्यमाः ॥ २५३७॥
यद्यद्विदध्युः सिध्येत्तत्तदेकं त्यज मामितः ।
अन्याल्लवन्यानानीय दरदोवायवेन वः ॥ २५३८ ॥
बन्धनं व्यपनेष्यामि युक्तमित्युक्तवांश्च तम् ।
डामरं विदधे किंचिदिव सांमत्यमाश्रितम् ॥ २५३९ ॥
विमोक्ष्यामि क्षपायां त्वामद्य श्वो वेति तं ब्रुवन् ।
सत्त्वसंक्षीणदाक्षिण्यो विप्रलेभे प्रतिक्षणम् ॥ २५४० ॥
अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः ।
बाह्यग्रामात रत्तैस्ते त्वहान्यत्यवाहयन् ॥ २५४१ ॥
दुरुदर्कमथाशङ्क्य समयं ते व्यजिज्ञपन्
धन्यादयो हि तैः संधिर्विधेय इति भूपतिम् ॥ २५४२ ॥
तैस्तैर्निमित्तैः संधानमविधेयं विदन्नृपः ।
तानादिदेश कर्तव्यं कोट्टाट्टालकवेष्टनम् ॥ २५४३ ॥
संदिदेश च दायादा वश्येरन्ख्यातिमागताः ।
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ २५४४ ॥
भूत्वा कठो प्यारम्भान्निष्टा निःसौष्टवा ध्रुवम् ।
क्रियातिपत्त्युपालम्भैर्यास्यामोसंशयं विशाम् ॥ २५४५ ॥
नात्यक्ष्यद्धर्षदेवश्चेत्सप्ताहान्युद्यमं ततः ।
दुग्धप्रवाहं प्राप्स्यन्स श्रुत्वेत्यन्योपि तप्यते ॥ २५४६ ॥