पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ राजतरङ्गिणी

विध्येदाशु शिलीमुखैः प्रवितरेत्पत्रैरवस्कन्दनं
बनीयात्तदिदं गुणैः परिकरैर्मिथ्याप्रसिद्धैरिति ।
स्याच्चेदम्बुरुहं द्विपस्य भयकृचिन्तासहैः साहसं
प्रत्यूहेत ततो निजैरपघनैरप्येतदुन्मूलने ॥ २५२४ ॥
लोठनाद्यैर्हि कर्णाहान्निस्तीर्णैस्तैः कथंचन ।
प्राप्तेलंकारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ २५२५ ॥
मिथ्यैव ग्रथिता कन्था स्वयूथ्यैः कथमन्यथा |
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ २५२६ ॥
प्रत्यवस्थित्यसामर्थ्यात्ततः कोट्टं व्यसर्जयत् ।
स राजबीजिनस्तांश्च परेधुः स्वयमन्वगात् ॥ २५२७ ॥
कोट्टाद्रिः सलिलस्यान्तः कृशोधः पृष्टदैर्घ्यभाक् ।
स तैवैसारिणग्रासव्यग्रो बक इवैक्ष्यत ॥ २५२८ ॥
निःसामर्थ्य तद्विलोक्य गजागारमिवागजम् ।
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ २५२९ ॥
ततः शरैर्हषद्वषैर्बाध्याश्चेतोविरोधिनः ।
अर्णसो रक्षणमितो रक्ष्या यत्रोपला इतः ॥ २५३० ॥
इत्थं स तैरभिरुद्धैर्या दादाय डामरः ।
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ २५३१ ॥
}
युग्मम् ॥
ततः कन्दलितास्कन्दे तिलग्रामे द्विषद्वले ।
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षमतां दधुः ॥ २५३२ ॥
विस्रवापि स्रुतप्रशासौष्ठवौ लोठनः पुनः ।
डामरं कृत्यसंपूर्णमगूढं तमगर्हत ॥ २५३३ ॥
भोजं तूद्विजितं यन्नो द्रोहो रोहेदिति ब्रुवन् ।
रुवा पितृव्यं तं व्याजस्तुत्या नित्यमुपाचरत् ॥ २५३४ ।।