पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

उत्थान एवोपहतभये यास्यत्यगात्परम् ।
भारोढिपीडितग्राम्याक्रन्दं क्षान्तिचरूपमाम् ॥ २५१३ ॥
दीर्घप्रवासनिर्वेदाञ्चलितान्दर्शयत्रुषम् ।
स्थास्तूंश्च तोषयन्दायैः स्थैर्य निन्ये नृपञ्चमूः ॥ २५१४ ॥
इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः ।
नैवादातुमशक्यन्त कटकैः कोट्टसंश्रयाः ॥ २५१५ ॥
तेषां हि वीवधासारनिरोधादीनि दृप्यताम् ।
अप्रियाणि न जातानि दैन्यदायीनि कानिचित् ॥ २५१६ ॥
चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् ।
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ २५१७ ॥
कृषि कृषीवलैर्वेदपाठमुत्सृज्य च द्विजैः ।
उत्पिञ्जसज्जैर्ग्रामेषु सर्वतः शस्त्रमाददे ॥ २५१८ ॥
प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् ।
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ २५१९ ॥
हिमिकासंहतेः कालतूलतल्पाकृतेर्दधत् ।
पातभीति जनो राजसेना शश्वदवेपत ॥ २५२० ॥
इत्थं प्रत्यर्थिसामर्थ्यपरमार्थापरीक्षणात् ।
क्ष्माभृन्मिथ्यैवमारेभे संदेहं च जयेभजत् ॥ २५२१ ॥
वैदग्ध्यदिग्धमनसामयमेक एव
२१७
कोप्यस्ति वञ्चनविधेरुचितः प्रकारः ।
येनात्मना किल विशयिस्ते
मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ २५२२ ॥
प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः ।
स्वयैव तस्य वि सिद्धिश्चिन्तान्धया घिया ॥ २५२३ ॥

२८