पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ राजतरङ्गिणी

भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वमी |
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ २५०२ ॥
द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः ।
सिद्धिं स्वस्याप्रसिद्ध्यापि वाञ्छन्दद्योद्यमोभवत् ॥२५०३॥
एकाकी यः किल न भजते मूढतां भर्तृकार्ये
नौदासीन्यं श्रयति च रुषा बहुधीने च तस्मिन् ।
निर्हेवाकव्यवहृतितया साध्यसिद्धिं किलेच्छं-
स्तादृङ्मन्त्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ २५०४ ॥
पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने ।
न्यधाद्यं षष्टचन्द्राख्यं सोप्यारब्ध्यै विनिर्ययौ ॥ २५०५ ॥
द्विबाहुकादयो मुख्यासह गायकैः ।
धन्यमेवान्वयुर्बाह्याश्चान्ये राजोपजीविनः ॥ २५०६ ॥
धन्यादिषु तिलग्रामं कोटिसिन्धुतटाश्रयम् ।
श्रय........द्वारेशो द्रङ्गस्थः पृष्टपद्धतीः ॥ २५०७ ॥
हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः ।
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ २५०८ ॥
कुठारिकादिभिः कारुवृन्दैर्मन्दिरपद्धतीः ।
धन्यो मधुमतीतीरे नगरस्पर्धिनीर्व्यधात् ॥ २५०९ ॥
निर्ध्वान्तं द्रुमसंबाधं सनिकेता वनस्थलीः ।
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ २५१० ॥
देशे भूरितुषारोग्राहिमर्तौ भाग्यसंपदा |
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ २५११ ॥
भुवनाद्भुतसंभारप्रेषणं विजयैषिणः ।
द्वैराज्यमीलिताशेपि काले राज्ञो न खण्डितम् ॥ २५१२ ॥