पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

अथोपह.....थान
एव तेषां स सत्वरः |
मार्ग बहुदिनोल्लङ्घय मेकेनाहा व्यलङ्घयत् ॥ २४९० ॥
सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् ।
तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ २४९१ ॥
सिन्धोर्मधुमतीमुक्ताश्रियमन्तः स्थितं ततः ।
शिरः शिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ २४९२ ॥
गहने ब्रुडितः कोट्टे स्थितः किं वा स इत्यसौ ।
न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ २४९३ ॥
अथोपालब्धतद्दुर्गारोहणेस्मिन्नशक्यत ।
दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ २४९४ ॥
उत्थानोन्मुखतां सर्वेप्युत्पिञ्जे तत्र दस्यवः |
पाल्वलास्तिमयो वर्षपृथकृत ईवाभवन् ॥ २४९५ ॥
तैत्रिल्लकादिभिर्गृढवैकृतैरथ लोठनः ।
पा.. हरिः पुनश्चके मायाचतुरचाक्रिकैः ॥ २४९६ ॥
पुरग्रामादिदग्ध्वारमसाध्यमथ धावताम् ।
पदे पदे कृच्छ्रगतं स्वपक्षास्तमरक्षिषुः ॥ २४९७ ॥
दिक्चक्रेनियते भ्राम्यन्दृश्यादृश्यः स सर्वतः ।
कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ २४९८ ॥
श्रान्तैरमात्यैर्निर्बन्धे संधौ कालानुरोधतः ।
मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ २४९९ ॥
असंवृत्तप्रतीकारतया रोहत्सु वैरिषु ।
२१५
तदन्तरेथ संमत्र्य धन्यं प्रास्थापयन्नृपः ॥ २५०० ॥
तत्स्कन्धारोपिते कार्ये व्रीडां गच्छेत्तटस्थताम् ।
विपर्यासमथ द्वाराधीश इत्यभ्यधाजनः ॥ २५०१ ॥

१. इवाभजत् इति स्यात् । २. निर्बंद्धे इति स्यात् ।