पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ राजतरङ्गिणी

शंभुस्तन्निदधे स्वमूर्धनि जडेप्येक प्रयुक्ताहतौ
स्युः सर्वेप्यवशा गतानुगतया गाढादाः स्वामिनः॥२४७९॥
सुजिनिर्वासनप्राप्तप्ररोहो दुर्नयद्रुमः ।
साजिजाड्यकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ २४८० |
द्वित्राः समाः समन्युः स विड्डसीहस्ततोभवत् ।
अकुण्ठराज्याधुत्कण्ठं दूतैरकृत लोठनम् ॥ २४८१ ॥
दूरादाखण्डितोत्थानः शूरमाश्रित्य भूपतिम् ।
जीवन्कृषिवणिज्यादिकर्मणा स सबान्धवः ॥ २४८२ ॥
दरदां मत्रिणां जातज्ञातेयैरभियोगभाक् ।
चक्रेलंकारचक्राद्यैर्डामरैः : सह चक्रिकाम् ॥ २४८३ ॥
युग्मम् ॥
सोप्याद्रिदुर्गस्वाम्यस्य प्रथमप्रस्थितौ सुहृत् ।
क्षुद्रो जनकभद्राख्यः पार्श्व लिप्सोर्व्यपद्यत ॥ २४८४ ॥
कर्णाटकादावभवत्स्थाने स्थाने विलोक्य तम् ।
प्रस्थितं कस्यचिद्रोहे बुद्धिः कस्यापि साधुता ॥ २४८५ ॥
तं तथा विपुलारम्भमपि शाठ्यादसंभ्रमम् ।
प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः ॥ २४८६ ॥
पोषिते प्रेषितश्रीकैरुत्पिञ्जे विप्लवैषिभिः ।
अथोदयद्वारपतिः प्रैषि विश्वंभराभुजा ॥ २४८७ ॥
संगृह्णता चे मूर्तेन पुरे शंकरवर्मणः ।
प्राप्तोलंकारचक्रस्य पार्श्वमश्रावि लोठनः ॥ २४८८ ॥
अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः ।
भोजः
सुल्हणजन्मा च श्रुतौ तेन सहागतौ ॥ २४८९ ॥

१ सौजिजाड्य इति स्यात् । २ चमूस्तेन इति स्यात् ।