पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१३ अष्टमस्तरङ्गः ।

पर्युकात्संकटे कार्ये तं तमुत्कोचमिच्छतः ।
स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ २४६८ ॥
पर्युकेण समं विडसीहः संधि निबद्धवान् ।
यथागतं गते सुजौ कश्मीरेन्द्रेग्रहीषम् ॥ २४६९ ॥
सर्वाधिकारप्रवराचिरसंचारभूरुहः ।
प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ २४७० ॥
आलक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया ।
वृत्त्या ततस्तु शतधा निर्झराम्भ इवाभवत् ॥ २४७१ ॥
अन्येप्यमात्याः सांमत्याद्भर्तुर्माहात्म्यभागिनः ।
प्रमयं समये तस्मिन्दैवात्किमपि लेभिरे ॥ २४७२ ॥
प्रशंसामानृशंसस्य किं विदध्मो धराभुजः ।
मृतामात्यार्भकापत्यं निधत्ते यः पितुः पदे ॥ २४७३ ॥
प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिद्भुता ।
निर्वैलक्ष्याः प्रभोर्लक्ष्मी जहुः स्वगृहिणीमिव ॥ २४७४ ॥
भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् ।
संतानस्य विभूत्यर्थं कृत्वा कार्य हि तेहरन् ॥ २४७५ ॥
गञ्जाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् ।
एकेन सहजाख्येन सहायानां महार्घता ॥ २४७६ ॥
नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः ।
स्वामिसुनोष्टिष्टनाम्रो बुद्ध्यै साहायकं व्यधात् ॥ २४७७ ॥
निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः ।
धिक्परम्परया भृत्याः प्रवर्ध्यन्तेधिकाधिकम् ॥ २४७८ ॥
आसीदाचमनोपयोगि कलशे स्रष्टुर्जगल्लङ्घन-
क्लान्तालिमहार्यथासुररिपोस्स्रैस्रोतसं यत्पयः ।

१ वृद्ध्यै इत्युचितम् ।