पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ राजतरङ्गिणी

अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् ।
तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ २४५८ ॥
युग्मम् ॥
कश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति ।
उत्सृज्य सज्जपालादीन्सर्वकार्यभरक्षमान् ॥ २४५९ ॥
हेवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः ।
॥ २४६० ॥
सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम्
पर्युकाजर्यतः सुजेरप्रौढमनुजं निजम् ।
प्रहिण्वानोनुमत्रित्वं मन्त्रशोऽप्यभजन्नृपः ॥ २४६१ ॥
तिलकम् ॥
अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः ।
व सर्वकष निष्कम्पप्रतिभाः कार्यवेदिनः ॥ २४६२ ॥
व बालबालिशप्रायो नष्टव्यवहृतिर्जनः ।
धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ २४६३ ॥
युग्मम् ॥
कार्यापेक्षविपक्षैस्तैरिच्छन्त्युद्रिक्तताछिदाम् ।
सैन्यक्ष्मादुर्गकोशादेर्न ईयन्त्यन्तरशताम् ॥ २४६४ ॥
प्रक्रियामात्रतो मत्रं गृह्णन्ति क्षित्यनन्तराः ।
कृतसाहायकैरेव चिन्त्या मित्रमुखा द्विषः ॥ २४६५ ॥
युक्त्यारब्धविधौ तत्र वैरिसाहायकग्रहे ।
क्व वैधेयान्बकप्रायान्कार्यसंदर्भवेदिनः ॥ २४६६ ॥
दरद्वाजद्रुमोन्योन्यभेदकूलक्षयाच्युतः

क्रष्टुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ २४६७ ॥

१ पश्यन्त्यन्तरज्ञताम् इति स्यात् । --