पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१० राजतरङ्गिणी

मृत्युंजयो राजतेस्याः सुधाधौतान्भजन्गृहान् ।
जनस्यानित्यतोच्छित्यै श्वेतद्वीपं सृजन्निव ॥ २४३५ ॥
गोकुलानां विधातारो गोकुले विहिते तया ।
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ २४३६ ॥
गवामव्याहतस्वैरसंचारचरकाञ्चिते ।
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ २४३७ ॥
मुकुन्दस्तत्र साश्चर्य सौन्दर्यौदार्यमन्दिरम् ।
अश्वाविवर्धनधरः सिद्धो नाविश्वकर्मणः ॥ २४३८ ॥
"कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् ।
.......जयवनाद्येषु स्थानेषु च मनोरमान् ॥ २४३९ ॥
दार्वाभिसारेप्युर्वीश सौन्दर्यौदार्यमन्दिरम् ।
स्वनामाङ्कं पुरं चक्रे तया शकपुरोपमम् ॥ २४४० ॥
उद्दिश्योपरतान्मान्यमहत्तरमुखानपि ।
प्रतिष्ठा विविधाश्च के सा राज्ञ्याश्रितवत्सला ॥ २४४१ ॥
एवं सर्वाङ्गमामुक्तालंकृतेरथ स क्षितेः ।
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ २४४२ ॥
अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा |
तज्ज्ञैरारोपितः ख्याति मुख्यः सिंहपुराख्यया ॥ २४४३ ॥
व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्विजान् ।
निविडान्द्राविडांश्चात्र प्राक्सिद्धच्छन्त्रमध्यगान् ॥ २४४४ ॥
किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः ।
भूयः सग्रामनगरं कृत्स्नं कश्मीरमण्डलम् ॥ २४४५ ॥
जीर्णारण्यसधर्मायं कालदौरात्म्यतो भवन् ।
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ २४४६ ॥

मठ"