पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ राजतरङ्गिणी

तद्भर्तुरीकालुष्ये तस्यादूराग्रगा पुरः ।
प्रदेशे मानुषीवासीत्प्रिया क्रीडाबिडालिका ॥ २४१२ ॥
तीर्थप्रस्थानदिवसादारभ्यास्याविराविणी ।
उत्सृजन्त्याहृतं भोज्यं सा शुचा जीवितं जहौ ॥ २४१३ ॥
आरोहति परां काष्ठां प्रतिष्ठाविविधाधुना ।
दिद्दा नृपतिपत्नीषु मन्त्रिस्त्रीषु तु सुस्सला ॥ २४१४ ॥
श्रीचङ्गुणविहारं या यातं नामावशेषताम् ।
अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ २४१५ ॥
अरघट्टप्रबन्धान्धुच्छात्रशालादिकर्मभिः ।
तस्याः संपूर्णतां पुण्यप्रकारा निखिला गताः ॥ २४१६ ॥
पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् ।
तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ २४१७ ॥
प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया ।
विपत्तिः श्रीसुरेश्वर्या प्राज्यसायुज्यदूतिका ॥ २४१८ ॥
मठाग्रहारा धन्येन वल्लभाभिधया कृताः ।
नाभीष्टं लेभिरे नाम ख्याति: पुण्यैर्विना कुतः ॥ २४१९ ॥
अग्रहारमठांस्तद्वदुदयः कम्पनापतिः ।
कृत्वापि स्वाभिधामेव तत्संबद्धां सदाटणोत् ॥ २४२० ॥
उदयद्वारपतिना सह ब्रह्मपुरीगणैः ।
कृते प्रष्ठे मठे शोभां लेभे पद्मसरस्तः ॥ २४२१ ॥
शृङ्गारतन्त्रपतिना श्रीद्वारेप्यत्र्यजन्मना ।
प्रतिष्ठापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ २४२२ ॥
स्नानकोष्टमठब्रह्मपुरीसेत्वादिकर्मणा ।
सोलंचकारालंकारो बृहद्गञ्जाधिपो धराम् ॥ २४२३ ॥

१ विविधाध्वना इति स्यात् । २ प्रत्यष्ठापि इत्युचितम् ।