पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् ।
सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ २४०० ॥
मठदेवगृहेष्वेव स्वकालप्रभवेषु यत् ।
सर्वेष्वेव कृता तेन निर्व्यपाया व्यवस्थितिः ॥ २४०१ ॥
रत्नादेव्या दृढारूढभर्तृवल्लभताभुवः ।
सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ २४०२ ॥
रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ ।
बभूव पूर्वपथिकः समस्तामात्यसंततेः ॥ २४०३ ॥
२०७
तपोधनाल्लब्धवर्णान्धर्मवृद्धांश्च शुद्धधीः ।
वित्रम्भभवनस्थोपि शक्तस्त्यक्तुं न यः क्वचित् ॥ २४०४ ॥
कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः ।
धर्मकन्याविवाहश्च यस्याशून्यत्वमायुषः ॥ २४०५ ॥
सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना ।
सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः || २४०६ ॥
भोगाम्बुभुजिरे भव्यान्सन्त्रे सूत्रितविस्मये ।
यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ २४०७ ॥
अग्रहारगणोदयैर्विततैर्मठसेतुभिः ।
पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ २४०८ ॥
आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः ।
प्राप्तः प्रतिष्ठाप्रष्टत्वं यत्कृतो रिल्हणेश्वरः ।। २४०९ ।।
लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् ।
भलेरकप्रपास्थाने विहारस्तेन कारितः ॥ २४१० ॥
मार्जार्यास्तिर्यगुचितस्त्रेहविस्मृत्यपोहतः ।
मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥ २४११ ॥

१ गुणिग्राम इत्युचितम् ।