पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ राजतरङ्गिणी

संविभेजे स्वसंभारैः स क्रियाधर्मचारिणाम् ।
तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ २३८८ ॥
प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् ।
तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ २३८९ ॥
दारूणामाकराः कोशवृद्धये ये धराभुजाम् ।
नवीचक्रे पुरं सर्व स्वाधीनान्स विधाय तान् ॥ २३९० ॥
मजतो राजकार्येषु तत्त्वविद्भिरार्चने ।
विस्मितैर्वीक्ष्यते तस्य निष्ठाकाष्ठा मुनेरिव ॥ २३९१ ॥
प्राह्लादारभ्य सायाह्नपर्यन्तं चास्य दृश्यते ।
न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः ॥ २३९२ ॥
अविचारान्धतमसे विद्या व्यद्योततान्तरा |
जयापीडादि मेघश्री सौदामन्या विलोलया ॥ २३९३ ।।
तेन श्रियं तु विश्राण्य स्थास्तुं रत्नप्रभामिव ।
गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ २३९४ ॥
सूरयो येन ........विक्षतक्षेत्रसंपदाम् ।
ग्रामाणामाग्रहाः कर्म सान्वयाः स्वामिनः कृताः ॥२३९५॥
विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः ।
व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ २३९६ ॥
प्रतिभाप्रभवे प्रज्ञोपत्रे च पथि पान्थता ।
सार्थवाहं तमालम्ब्य निर्दोषा विदुषां स्थिता ॥ २३९७ ॥
आसीद्यथार्यराजस्य शयानस्याप्यंतिश्रियः ।
कामं लिङ्गाभिषेकाम्भःसंक्षोभप्रभवो ध्वनिः ॥ २३९८ ॥
निद्राणस्य तथा वेणुवीणादिपरिहारिणः ।
दयितं तस्य निर्द्वेषविद्वज्जल्पविकल्पनम् ॥ २३९९ ॥

१ अतिप्रियः इत्युचितम् ।