पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५ अष्टमस्तरङ्गः ।

लब्धवोधिरिवारैर्यश्चके व्यापधुपक्रियाम् ।
दावप्रदस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ २३७७ ॥
गुरुसूरिद्विजानाथप्रभृत्युचितयापि यः ।
प्रतिपत्त्या संविभेजे संविभाज्य कुटुम्बकम् ॥ २३७८ ॥
प्रासादान्विजयेशांदिदेवव्रातस्य शुद्धधीः ।
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ २३७९ ॥
मठदेवगृहारामहदकुल्यादियोजने ।
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ २३८० ॥
सकृद्दर्शितविद्वेषकार्यसब्रह्मचारिणा ।
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ २३८१ ॥
विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसंप्रीणन-
प्रायं कृत्यमुदात्तमेक समयोपात्तेन दुष्कर्मणा |
स्वः सिन्धोर्लघुतां गतं सुरगजश्रेणीचितास्पर्शना
...ता येन जनाः श्मशानमिव सा योग्या किलानां स्थितौ ॥
तदन्तरं शिवरथो द्विजः प्रचुरचाक्रिकः ।
कायस्थपाशः पाशेन गलं बवा व्यपद्यत ॥ २३८३ ॥
इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् ।
अपेतविघ्नं सौजन्यविघ्नो व्यधित मण्डलम् ॥ २३८४ ॥
विपक्षावरणापाये प्रायेण पृथिवीभुजः ।
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ २३८५ ॥
परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः ।
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ २३८६ ॥
प्रावर्तयत सातत्यात्ऋतून्विततदक्षिणान् ।
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ २३८७ ॥