पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

केलीसजैर्युवतिकरजैः कण्ठभूषादशायां
यस्याज्ञायि त्रुटनमसकृत्क्ष्माधरेष्वासकृष्टौ ।
सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं न भोगी
शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ २३६७
तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् ।
कार्य जनक शृङ्गाराबुत्कोचेनापजहतुः ॥ २३६८ ॥
कदाचिजनकं बढ़ा सार्धं भूषणमौक्तिकैः ।
सपुत्रदारं शृङ्गारं वाष्पबिन्दूनमोचयत् ॥ २३६९ ॥
स तं च जातु निर्विद्य मानहीनमकारयत् ।
रूक्षरक्ष्यर्पितोत्कोचधनाभ्यर्थितमैथुनः ॥ २३७० ॥
अङ्गुष्टनखनिर्घर्षनर्तितानामिकोर्मिकः ।
वदन्वामोत्तरौष्ठाग्रोदञ्चनैः कुरुतेक्षणः ॥ २३७१ ॥
भ्रुभङ्गोद्वेल्लितवलीनिम्नोन्नतललाटभूः ।
पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ २३७२ ॥
तिलकम् ॥
अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु ।
हसन्सकरतालं च संपद्यन्यो व्यभाव्यत ॥ २३७३ ॥
सोल्लेखप्रतिभोन्नीततत्वरां हास्यवस्तुनि |
कथाशरीरं पर्याप्तं न दृशां किमचेतसाम् ॥ २३७४ ॥
सर्वस्मिन्वस्तुतो वाचि काले विगतयोग्यते ।
जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगर्ह्यताम् ॥ २३७५ ॥
यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः ।
धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ २३७६ ॥

१ तत्त्वानां इति स्यात् । २ वस्तुतोर्वाचि इति स्यात् ।