पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

पूर्वानुभावजयिनो भवति प्रभावा-
द्यस्य स्तुमस्तमतिसंस्तवमप्रतम् ॥ २३५६ ॥
निन्द्यैराद्यूतनाद्यैर्यश्चेष्टितैः प्रागभीष्टताम् ।
बाल्ये दुर्ललितस्यागाद्भूभर्तुश्चित्रचेतसः ॥ २३५७ ॥
विसृज्यमानः संप्राप्तसाम्राज्येन दिवानिशम् ।
क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ २३५८ ॥
दूत्यैः कृत्यान्तरशत्वं प्राप्तवानाप्ततां गतः ।
तदन्ते घटयत्राशस्तद्भृत्यान्कोशदर्शकान् ॥ २३५९ ॥
तदा सर्वोन्नताशेषमत्रिशून्ये नृपास्पदे ।
सञ्जकस्यात्मजः प्राप शृङ्गारो मुख्यमंत्रिताम् ॥ २३६० ॥
चक्रलकम् ॥
२०३
तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृताम् ।
नातः पात्रार्पणातुच्छत्यागित्वेनापि संपदः ॥ २३६१ ॥
योषित्कशिपुभोग्येन धन्यंमन्योपि सोभवत् ।
धान्यदानवदन्यत्वं गुरूणामाजगाम यत् ॥ २३६२ ॥
पीठं कृतवतो रूप्यं संयोज्य रजतैर्निजैः ।
विद्यमानं सुरेश्वर्या सायुज्यं तस्य युज्यते ॥ २३६३ ॥
उर्वीशैरपि नार्वाग्भिर्यानुगन्तुमशक्यत ।
आषाढ्यामाढ्य संभारो निबिडद्रविणव्ययः ॥ २३६४ ॥
नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चण्पकादिभिः ।
तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ २३६५ ॥
नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् ।
अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ २३६६ ॥

१ आद्यूनताद्यैः इति स्यात् ।