पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ राजतरङ्गिणी

कनकांशुकसंनाहवाजिरत्नायुधादिभिः ।
स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥२३४६॥
लोहरद्रोहघर्मोष्मशोषितो राजपादयः ।
तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ २३४७ ॥
विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः ।
वनवासोचितत्रासः साल्वः सौमिवात्यजत् ॥ २३४८ ॥
श्वेतच्छन्त्रांशुपतेव चिन्तापाण्डुरवर्तत ।
बन्दीकृता नरेन्द्र श्रीर्निर्निद्रा यस्य मन्दिरे ॥ २३४९ ॥
राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः ।
तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ २३५० ॥
तिलकम् ॥
इत्थं स पप्रथे तादृक्प्रजापालनशालिनः ।
सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ २३५१ ॥
तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ ।
शृङ्गारजनकावास्तां तद्भृत्यौ व्यक्तचाक्रिकौ ॥ २३५२ ॥
प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ ।
शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ २३५३ ॥
चिरप्रचलितं द्वारमुदये निदधे पुनः ।
मेघकालः सरित्पूरं प्रतीर इव पार्थिवः ॥ २३५४ ॥
अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् ।
कथाशेषोभवच्चित्ररथो मासैरथाष्टभिः ॥ २३५५ ॥
हास्यावहोण्यविकृतो विकृतोनपास्यो
दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः ।

१. साल्वः सौभमिव इति स्यात् । शा